著者典拠情報

標目形:
Sāyaṇa, d. 1387
属性:
Personal
日付:
-1387
から見よ参照形:
Sāyaṇa Achārya, d. 1387
Māyaṇa-Sāyaṇa, d. 1387
Sāyaṇāchārya, d. 1387
Sāyaṇa, son of Māyaṇa, d. 1387
Cāyaṇācāriyār, d. 1387
Vittijaraṇijasvāmigel, d. 1387
Achārya, Sāyaṇa, d. 1387
Sāyaṇa, Māyaṇa-, d. 1387
Sāyaṇācārya
सायण
注記:
EDSRC:Ṣadviṁśa Brāhmaṇa : with Vedārthaprakāśa of Sāyaṇa, 1983
EDSRC:Mādhaviyā dhātuvṛittiḥ : Pāninīyadhātupāṭhavyākhyānātmikā / Srīsāyaṇācāryaviracitā ; sampādakaḥ, Dvārikādāsaśāstrī = The Mādhaviyā dhātuvṛtti : a treatise on Sanskrit roots based on the Dhātupāṭha of Pānini / by Sāyaṇācārya ; edited by Dwarikadas Shastri(Tārā Buka Ejeṃsī, 1987)
EDSRC:कृष्णयजुर्वेदीयतैितरीयसंिहता : श्रीमत्सायणाचार्यिवरिचतभाष्यसमेता / हिर नारायण आपटे, [editor] (आनन्दाश्रममुद्रणालय, 1900-1905)
著者典拠ID:
DA04639945


 close
1.

図書

図書
Sāyaṇācāryabhaṭṭabhāskarapraṇītabhāṣyābhyāṃ saṃvalitaḥ ; etatpustakam Kāśīnātha Vāsudeva Abhyankara ityetaiḥ, tathā Gaṇeśaśāstrī Ambādāsa Jośī sāhityaviśāradaiśca pāṭhabhedaṭippaṇyādibhiḥ samalaṅkr̥tya punaḥ saṃśodhitam
出版情報: Puṇyākhyapattane : Ānandāśramasaṃsthā, 1976
シリーズ名: Ānandāśramasaṃskr̥tagranthāvaliḥ ; ganthāṅka 2
所蔵情報: loading…
2.

図書

図書
सोनटक्के श्रीपादसूनुः नारायणशर्मा धर्माधिकारी नारायणसूनुः त्रिविक्रमशर्मा इत्येताभ्यां संपादिता
出版情報: [पुणे] : वैदिक-संशोधन-मण्डल, 1970-2007
所蔵情報: loading…